Declension table of ?prekṣitavya

Deva

MasculineSingularDualPlural
Nominativeprekṣitavyaḥ prekṣitavyau prekṣitavyāḥ
Vocativeprekṣitavya prekṣitavyau prekṣitavyāḥ
Accusativeprekṣitavyam prekṣitavyau prekṣitavyān
Instrumentalprekṣitavyena prekṣitavyābhyām prekṣitavyaiḥ prekṣitavyebhiḥ
Dativeprekṣitavyāya prekṣitavyābhyām prekṣitavyebhyaḥ
Ablativeprekṣitavyāt prekṣitavyābhyām prekṣitavyebhyaḥ
Genitiveprekṣitavyasya prekṣitavyayoḥ prekṣitavyānām
Locativeprekṣitavye prekṣitavyayoḥ prekṣitavyeṣu

Compound prekṣitavya -

Adverb -prekṣitavyam -prekṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria