सुबन्तावली ?प्रेक्षितव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रेक्षितव्यः प्रेक्षितव्यौ प्रेक्षितव्याः
सम्बोधनम्प्रेक्षितव्य प्रेक्षितव्यौ प्रेक्षितव्याः
द्वितीयाप्रेक्षितव्यम् प्रेक्षितव्यौ प्रेक्षितव्यान्
तृतीयाप्रेक्षितव्येन प्रेक्षितव्याभ्याम् प्रेक्षितव्यैः प्रेक्षितव्येभिः
चतुर्थीप्रेक्षितव्याय प्रेक्षितव्याभ्याम् प्रेक्षितव्येभ्यः
पञ्चमीप्रेक्षितव्यात् प्रेक्षितव्याभ्याम् प्रेक्षितव्येभ्यः
षष्ठीप्रेक्षितव्यस्य प्रेक्षितव्ययोः प्रेक्षितव्यानाम्
सप्तमीप्रेक्षितव्ये प्रेक्षितव्ययोः प्रेक्षितव्येषु

समास प्रेक्षितव्य

अव्यय ॰प्रेक्षितव्यम् ॰प्रेक्षितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria