Declension table of ?preṅkholita

Deva

MasculineSingularDualPlural
Nominativepreṅkholitaḥ preṅkholitau preṅkholitāḥ
Vocativepreṅkholita preṅkholitau preṅkholitāḥ
Accusativepreṅkholitam preṅkholitau preṅkholitān
Instrumentalpreṅkholitena preṅkholitābhyām preṅkholitaiḥ preṅkholitebhiḥ
Dativepreṅkholitāya preṅkholitābhyām preṅkholitebhyaḥ
Ablativepreṅkholitāt preṅkholitābhyām preṅkholitebhyaḥ
Genitivepreṅkholitasya preṅkholitayoḥ preṅkholitānām
Locativepreṅkholite preṅkholitayoḥ preṅkholiteṣu

Compound preṅkholita -

Adverb -preṅkholitam -preṅkholitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria