सुबन्तावली ?प्रेङ्खोलित

Roma

पुमान्एकद्विबहु
प्रथमाप्रेङ्खोलितः प्रेङ्खोलितौ प्रेङ्खोलिताः
सम्बोधनम्प्रेङ्खोलित प्रेङ्खोलितौ प्रेङ्खोलिताः
द्वितीयाप्रेङ्खोलितम् प्रेङ्खोलितौ प्रेङ्खोलितान्
तृतीयाप्रेङ्खोलितेन प्रेङ्खोलिताभ्याम् प्रेङ्खोलितैः प्रेङ्खोलितेभिः
चतुर्थीप्रेङ्खोलिताय प्रेङ्खोलिताभ्याम् प्रेङ्खोलितेभ्यः
पञ्चमीप्रेङ्खोलितात् प्रेङ्खोलिताभ्याम् प्रेङ्खोलितेभ्यः
षष्ठीप्रेङ्खोलितस्य प्रेङ्खोलितयोः प्रेङ्खोलितानाम्
सप्तमीप्रेङ्खोलिते प्रेङ्खोलितयोः प्रेङ्खोलितेषु

समास प्रेङ्खोलित

अव्यय ॰प्रेङ्खोलितम् ॰प्रेङ्खोलितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria