Declension table of ?preṣyāntevāsin

Deva

MasculineSingularDualPlural
Nominativepreṣyāntevāsī preṣyāntevāsinau preṣyāntevāsinaḥ
Vocativepreṣyāntevāsin preṣyāntevāsinau preṣyāntevāsinaḥ
Accusativepreṣyāntevāsinam preṣyāntevāsinau preṣyāntevāsinaḥ
Instrumentalpreṣyāntevāsinā preṣyāntevāsibhyām preṣyāntevāsibhiḥ
Dativepreṣyāntevāsine preṣyāntevāsibhyām preṣyāntevāsibhyaḥ
Ablativepreṣyāntevāsinaḥ preṣyāntevāsibhyām preṣyāntevāsibhyaḥ
Genitivepreṣyāntevāsinaḥ preṣyāntevāsinoḥ preṣyāntevāsinām
Locativepreṣyāntevāsini preṣyāntevāsinoḥ preṣyāntevāsiṣu

Compound preṣyāntevāsi -

Adverb -preṣyāntevāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria