सुबन्तावली ?प्रेष्यान्तेवासिन्

Roma

पुमान्एकद्विबहु
प्रथमाप्रेष्यान्तेवासी प्रेष्यान्तेवासिनौ प्रेष्यान्तेवासिनः
सम्बोधनम्प्रेष्यान्तेवासिन् प्रेष्यान्तेवासिनौ प्रेष्यान्तेवासिनः
द्वितीयाप्रेष्यान्तेवासिनम् प्रेष्यान्तेवासिनौ प्रेष्यान्तेवासिनः
तृतीयाप्रेष्यान्तेवासिना प्रेष्यान्तेवासिभ्याम् प्रेष्यान्तेवासिभिः
चतुर्थीप्रेष्यान्तेवासिने प्रेष्यान्तेवासिभ्याम् प्रेष्यान्तेवासिभ्यः
पञ्चमीप्रेष्यान्तेवासिनः प्रेष्यान्तेवासिभ्याम् प्रेष्यान्तेवासिभ्यः
षष्ठीप्रेष्यान्तेवासिनः प्रेष्यान्तेवासिनोः प्रेष्यान्तेवासिनाम्
सप्तमीप्रेष्यान्तेवासिनि प्रेष्यान्तेवासिनोः प्रेष्यान्तेवासिषु

समास प्रेष्यान्तेवासि

अव्यय ॰प्रेष्यान्तेवासि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria