Declension table of ?praśnopadeśa

Deva

MasculineSingularDualPlural
Nominativepraśnopadeśaḥ praśnopadeśau praśnopadeśāḥ
Vocativepraśnopadeśa praśnopadeśau praśnopadeśāḥ
Accusativepraśnopadeśam praśnopadeśau praśnopadeśān
Instrumentalpraśnopadeśena praśnopadeśābhyām praśnopadeśaiḥ praśnopadeśebhiḥ
Dativepraśnopadeśāya praśnopadeśābhyām praśnopadeśebhyaḥ
Ablativepraśnopadeśāt praśnopadeśābhyām praśnopadeśebhyaḥ
Genitivepraśnopadeśasya praśnopadeśayoḥ praśnopadeśānām
Locativepraśnopadeśe praśnopadeśayoḥ praśnopadeśeṣu

Compound praśnopadeśa -

Adverb -praśnopadeśam -praśnopadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria