सुबन्तावली ?प्रश्नोपदेश

Roma

पुमान्एकद्विबहु
प्रथमाप्रश्नोपदेशः प्रश्नोपदेशौ प्रश्नोपदेशाः
सम्बोधनम्प्रश्नोपदेश प्रश्नोपदेशौ प्रश्नोपदेशाः
द्वितीयाप्रश्नोपदेशम् प्रश्नोपदेशौ प्रश्नोपदेशान्
तृतीयाप्रश्नोपदेशेन प्रश्नोपदेशाभ्याम् प्रश्नोपदेशैः प्रश्नोपदेशेभिः
चतुर्थीप्रश्नोपदेशाय प्रश्नोपदेशाभ्याम् प्रश्नोपदेशेभ्यः
पञ्चमीप्रश्नोपदेशात् प्रश्नोपदेशाभ्याम् प्रश्नोपदेशेभ्यः
षष्ठीप्रश्नोपदेशस्य प्रश्नोपदेशयोः प्रश्नोपदेशानाम्
सप्तमीप्रश्नोपदेशे प्रश्नोपदेशयोः प्रश्नोपदेशेषु

समास प्रश्नोपदेश

अव्यय ॰प्रश्नोपदेशम् ॰प्रश्नोपदेशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria