Declension table of praśnavyākaraṇa

Deva

NeuterSingularDualPlural
Nominativepraśnavyākaraṇam praśnavyākaraṇe praśnavyākaraṇāni
Vocativepraśnavyākaraṇa praśnavyākaraṇe praśnavyākaraṇāni
Accusativepraśnavyākaraṇam praśnavyākaraṇe praśnavyākaraṇāni
Instrumentalpraśnavyākaraṇena praśnavyākaraṇābhyām praśnavyākaraṇaiḥ
Dativepraśnavyākaraṇāya praśnavyākaraṇābhyām praśnavyākaraṇebhyaḥ
Ablativepraśnavyākaraṇāt praśnavyākaraṇābhyām praśnavyākaraṇebhyaḥ
Genitivepraśnavyākaraṇasya praśnavyākaraṇayoḥ praśnavyākaraṇānām
Locativepraśnavyākaraṇe praśnavyākaraṇayoḥ praśnavyākaraṇeṣu

Compound praśnavyākaraṇa -

Adverb -praśnavyākaraṇam -praśnavyākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria