Declension table of ?praśnaratnasāgara

Deva

MasculineSingularDualPlural
Nominativepraśnaratnasāgaraḥ praśnaratnasāgarau praśnaratnasāgarāḥ
Vocativepraśnaratnasāgara praśnaratnasāgarau praśnaratnasāgarāḥ
Accusativepraśnaratnasāgaram praśnaratnasāgarau praśnaratnasāgarān
Instrumentalpraśnaratnasāgareṇa praśnaratnasāgarābhyām praśnaratnasāgaraiḥ praśnaratnasāgarebhiḥ
Dativepraśnaratnasāgarāya praśnaratnasāgarābhyām praśnaratnasāgarebhyaḥ
Ablativepraśnaratnasāgarāt praśnaratnasāgarābhyām praśnaratnasāgarebhyaḥ
Genitivepraśnaratnasāgarasya praśnaratnasāgarayoḥ praśnaratnasāgarāṇām
Locativepraśnaratnasāgare praśnaratnasāgarayoḥ praśnaratnasāgareṣu

Compound praśnaratnasāgara -

Adverb -praśnaratnasāgaram -praśnaratnasāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria