सुबन्तावली ?प्रश्नरत्नसागर

Roma

पुमान्एकद्विबहु
प्रथमाप्रश्नरत्नसागरः प्रश्नरत्नसागरौ प्रश्नरत्नसागराः
सम्बोधनम्प्रश्नरत्नसागर प्रश्नरत्नसागरौ प्रश्नरत्नसागराः
द्वितीयाप्रश्नरत्नसागरम् प्रश्नरत्नसागरौ प्रश्नरत्नसागरान्
तृतीयाप्रश्नरत्नसागरेण प्रश्नरत्नसागराभ्याम् प्रश्नरत्नसागरैः प्रश्नरत्नसागरेभिः
चतुर्थीप्रश्नरत्नसागराय प्रश्नरत्नसागराभ्याम् प्रश्नरत्नसागरेभ्यः
पञ्चमीप्रश्नरत्नसागरात् प्रश्नरत्नसागराभ्याम् प्रश्नरत्नसागरेभ्यः
षष्ठीप्रश्नरत्नसागरस्य प्रश्नरत्नसागरयोः प्रश्नरत्नसागराणाम्
सप्तमीप्रश्नरत्नसागरे प्रश्नरत्नसागरयोः प्रश्नरत्नसागरेषु

समास प्रश्नरत्नसागर

अव्यय ॰प्रश्नरत्नसागरम् ॰प्रश्नरत्नसागरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria