Declension table of ?praśnaprakāśa

Deva

MasculineSingularDualPlural
Nominativepraśnaprakāśaḥ praśnaprakāśau praśnaprakāśāḥ
Vocativepraśnaprakāśa praśnaprakāśau praśnaprakāśāḥ
Accusativepraśnaprakāśam praśnaprakāśau praśnaprakāśān
Instrumentalpraśnaprakāśena praśnaprakāśābhyām praśnaprakāśaiḥ praśnaprakāśebhiḥ
Dativepraśnaprakāśāya praśnaprakāśābhyām praśnaprakāśebhyaḥ
Ablativepraśnaprakāśāt praśnaprakāśābhyām praśnaprakāśebhyaḥ
Genitivepraśnaprakāśasya praśnaprakāśayoḥ praśnaprakāśānām
Locativepraśnaprakāśe praśnaprakāśayoḥ praśnaprakāśeṣu

Compound praśnaprakāśa -

Adverb -praśnaprakāśam -praśnaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria