सुबन्तावली ?प्रश्नप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमाप्रश्नप्रकाशः प्रश्नप्रकाशौ प्रश्नप्रकाशाः
सम्बोधनम्प्रश्नप्रकाश प्रश्नप्रकाशौ प्रश्नप्रकाशाः
द्वितीयाप्रश्नप्रकाशम् प्रश्नप्रकाशौ प्रश्नप्रकाशान्
तृतीयाप्रश्नप्रकाशेन प्रश्नप्रकाशाभ्याम् प्रश्नप्रकाशैः प्रश्नप्रकाशेभिः
चतुर्थीप्रश्नप्रकाशाय प्रश्नप्रकाशाभ्याम् प्रश्नप्रकाशेभ्यः
पञ्चमीप्रश्नप्रकाशात् प्रश्नप्रकाशाभ्याम् प्रश्नप्रकाशेभ्यः
षष्ठीप्रश्नप्रकाशस्य प्रश्नप्रकाशयोः प्रश्नप्रकाशानाम्
सप्तमीप्रश्नप्रकाशे प्रश्नप्रकाशयोः प्रश्नप्रकाशेषु

समास प्रश्नप्रकाश

अव्यय ॰प्रश्नप्रकाशम् ॰प्रश्नप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria