Declension table of praśna

Deva

MasculineSingularDualPlural
Nominativepraśnaḥ praśnau praśnāḥ
Vocativepraśna praśnau praśnāḥ
Accusativepraśnam praśnau praśnān
Instrumentalpraśnena praśnābhyām praśnaiḥ praśnebhiḥ
Dativepraśnāya praśnābhyām praśnebhyaḥ
Ablativepraśnāt praśnābhyām praśnebhyaḥ
Genitivepraśnasya praśnayoḥ praśnānām
Locativepraśne praśnayoḥ praśneṣu

Compound praśna -

Adverb -praśnam -praśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria