Declension table of praśliṣṭa

Deva

NeuterSingularDualPlural
Nominativepraśliṣṭam praśliṣṭe praśliṣṭāni
Vocativepraśliṣṭa praśliṣṭe praśliṣṭāni
Accusativepraśliṣṭam praśliṣṭe praśliṣṭāni
Instrumentalpraśliṣṭena praśliṣṭābhyām praśliṣṭaiḥ
Dativepraśliṣṭāya praśliṣṭābhyām praśliṣṭebhyaḥ
Ablativepraśliṣṭāt praśliṣṭābhyām praśliṣṭebhyaḥ
Genitivepraśliṣṭasya praśliṣṭayoḥ praśliṣṭānām
Locativepraśliṣṭe praśliṣṭayoḥ praśliṣṭeṣu

Compound praśliṣṭa -

Adverb -praśliṣṭam -praśliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria