Declension table of praśastavya

Deva

NeuterSingularDualPlural
Nominativepraśastavyam praśastavye praśastavyāni
Vocativepraśastavya praśastavye praśastavyāni
Accusativepraśastavyam praśastavye praśastavyāni
Instrumentalpraśastavyena praśastavyābhyām praśastavyaiḥ
Dativepraśastavyāya praśastavyābhyām praśastavyebhyaḥ
Ablativepraśastavyāt praśastavyābhyām praśastavyebhyaḥ
Genitivepraśastavyasya praśastavyayoḥ praśastavyānām
Locativepraśastavye praśastavyayoḥ praśastavyeṣu

Compound praśastavya -

Adverb -praśastavyam -praśastavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria