Declension table of praśastavya

Deva

MasculineSingularDualPlural
Nominativepraśastavyaḥ praśastavyau praśastavyāḥ
Vocativepraśastavya praśastavyau praśastavyāḥ
Accusativepraśastavyam praśastavyau praśastavyān
Instrumentalpraśastavyena praśastavyābhyām praśastavyaiḥ praśastavyebhiḥ
Dativepraśastavyāya praśastavyābhyām praśastavyebhyaḥ
Ablativepraśastavyāt praśastavyābhyām praśastavyebhyaḥ
Genitivepraśastavyasya praśastavyayoḥ praśastavyānām
Locativepraśastavye praśastavyayoḥ praśastavyeṣu

Compound praśastavya -

Adverb -praśastavyam -praśastavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria