Declension table of ?praśastavacana

Deva

NeuterSingularDualPlural
Nominativepraśastavacanam praśastavacane praśastavacanāni
Vocativepraśastavacana praśastavacane praśastavacanāni
Accusativepraśastavacanam praśastavacane praśastavacanāni
Instrumentalpraśastavacanena praśastavacanābhyām praśastavacanaiḥ
Dativepraśastavacanāya praśastavacanābhyām praśastavacanebhyaḥ
Ablativepraśastavacanāt praśastavacanābhyām praśastavacanebhyaḥ
Genitivepraśastavacanasya praśastavacanayoḥ praśastavacanānām
Locativepraśastavacane praśastavacanayoḥ praśastavacaneṣu

Compound praśastavacana -

Adverb -praśastavacanam -praśastavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria