सुबन्तावली ?प्रशस्तवचन

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रशस्तवचनम् प्रशस्तवचने प्रशस्तवचनानि
सम्बोधनम्प्रशस्तवचन प्रशस्तवचने प्रशस्तवचनानि
द्वितीयाप्रशस्तवचनम् प्रशस्तवचने प्रशस्तवचनानि
तृतीयाप्रशस्तवचनेन प्रशस्तवचनाभ्याम् प्रशस्तवचनैः
चतुर्थीप्रशस्तवचनाय प्रशस्तवचनाभ्याम् प्रशस्तवचनेभ्यः
पञ्चमीप्रशस्तवचनात् प्रशस्तवचनाभ्याम् प्रशस्तवचनेभ्यः
षष्ठीप्रशस्तवचनस्य प्रशस्तवचनयोः प्रशस्तवचनानाम्
सप्तमीप्रशस्तवचने प्रशस्तवचनयोः प्रशस्तवचनेषु

समास प्रशस्तवचन

अव्यय ॰प्रशस्तवचनम् ॰प्रशस्तवचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria