Declension table of ?praśamitopadrava

Deva

MasculineSingularDualPlural
Nominativepraśamitopadravaḥ praśamitopadravau praśamitopadravāḥ
Vocativepraśamitopadrava praśamitopadravau praśamitopadravāḥ
Accusativepraśamitopadravam praśamitopadravau praśamitopadravān
Instrumentalpraśamitopadraveṇa praśamitopadravābhyām praśamitopadravaiḥ praśamitopadravebhiḥ
Dativepraśamitopadravāya praśamitopadravābhyām praśamitopadravebhyaḥ
Ablativepraśamitopadravāt praśamitopadravābhyām praśamitopadravebhyaḥ
Genitivepraśamitopadravasya praśamitopadravayoḥ praśamitopadravāṇām
Locativepraśamitopadrave praśamitopadravayoḥ praśamitopadraveṣu

Compound praśamitopadrava -

Adverb -praśamitopadravam -praśamitopadravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria