सुबन्तावली ?प्रशमितोपद्रव

Roma

पुमान्एकद्विबहु
प्रथमाप्रशमितोपद्रवः प्रशमितोपद्रवौ प्रशमितोपद्रवाः
सम्बोधनम्प्रशमितोपद्रव प्रशमितोपद्रवौ प्रशमितोपद्रवाः
द्वितीयाप्रशमितोपद्रवम् प्रशमितोपद्रवौ प्रशमितोपद्रवान्
तृतीयाप्रशमितोपद्रवेण प्रशमितोपद्रवाभ्याम् प्रशमितोपद्रवैः प्रशमितोपद्रवेभिः
चतुर्थीप्रशमितोपद्रवाय प्रशमितोपद्रवाभ्याम् प्रशमितोपद्रवेभ्यः
पञ्चमीप्रशमितोपद्रवात् प्रशमितोपद्रवाभ्याम् प्रशमितोपद्रवेभ्यः
षष्ठीप्रशमितोपद्रवस्य प्रशमितोपद्रवयोः प्रशमितोपद्रवाणाम्
सप्तमीप्रशमितोपद्रवे प्रशमितोपद्रवयोः प्रशमितोपद्रवेषु

समास प्रशमितोपद्रव

अव्यय ॰प्रशमितोपद्रवम् ॰प्रशमितोपद्रवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria