Declension table of ?praśamasthita

Deva

MasculineSingularDualPlural
Nominativepraśamasthitaḥ praśamasthitau praśamasthitāḥ
Vocativepraśamasthita praśamasthitau praśamasthitāḥ
Accusativepraśamasthitam praśamasthitau praśamasthitān
Instrumentalpraśamasthitena praśamasthitābhyām praśamasthitaiḥ praśamasthitebhiḥ
Dativepraśamasthitāya praśamasthitābhyām praśamasthitebhyaḥ
Ablativepraśamasthitāt praśamasthitābhyām praśamasthitebhyaḥ
Genitivepraśamasthitasya praśamasthitayoḥ praśamasthitānām
Locativepraśamasthite praśamasthitayoḥ praśamasthiteṣu

Compound praśamasthita -

Adverb -praśamasthitam -praśamasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria