सुबन्तावली ?प्रशमस्थित

Roma

पुमान्एकद्विबहु
प्रथमाप्रशमस्थितः प्रशमस्थितौ प्रशमस्थिताः
सम्बोधनम्प्रशमस्थित प्रशमस्थितौ प्रशमस्थिताः
द्वितीयाप्रशमस्थितम् प्रशमस्थितौ प्रशमस्थितान्
तृतीयाप्रशमस्थितेन प्रशमस्थिताभ्याम् प्रशमस्थितैः प्रशमस्थितेभिः
चतुर्थीप्रशमस्थिताय प्रशमस्थिताभ्याम् प्रशमस्थितेभ्यः
पञ्चमीप्रशमस्थितात् प्रशमस्थिताभ्याम् प्रशमस्थितेभ्यः
षष्ठीप्रशमस्थितस्य प्रशमस्थितयोः प्रशमस्थितानाम्
सप्तमीप्रशमस्थिते प्रशमस्थितयोः प्रशमस्थितेषु

समास प्रशमस्थित

अव्यय ॰प्रशमस्थितम् ॰प्रशमस्थितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria