Declension table of ?praśamaṅkara

Deva

MasculineSingularDualPlural
Nominativepraśamaṅkaraḥ praśamaṅkarau praśamaṅkarāḥ
Vocativepraśamaṅkara praśamaṅkarau praśamaṅkarāḥ
Accusativepraśamaṅkaram praśamaṅkarau praśamaṅkarān
Instrumentalpraśamaṅkareṇa praśamaṅkarābhyām praśamaṅkaraiḥ praśamaṅkarebhiḥ
Dativepraśamaṅkarāya praśamaṅkarābhyām praśamaṅkarebhyaḥ
Ablativepraśamaṅkarāt praśamaṅkarābhyām praśamaṅkarebhyaḥ
Genitivepraśamaṅkarasya praśamaṅkarayoḥ praśamaṅkarāṇām
Locativepraśamaṅkare praśamaṅkarayoḥ praśamaṅkareṣu

Compound praśamaṅkara -

Adverb -praśamaṅkaram -praśamaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria