सुबन्तावली ?प्रशमङ्कर

Roma

पुमान्एकद्विबहु
प्रथमाप्रशमङ्करः प्रशमङ्करौ प्रशमङ्कराः
सम्बोधनम्प्रशमङ्कर प्रशमङ्करौ प्रशमङ्कराः
द्वितीयाप्रशमङ्करम् प्रशमङ्करौ प्रशमङ्करान्
तृतीयाप्रशमङ्करेण प्रशमङ्कराभ्याम् प्रशमङ्करैः प्रशमङ्करेभिः
चतुर्थीप्रशमङ्कराय प्रशमङ्कराभ्याम् प्रशमङ्करेभ्यः
पञ्चमीप्रशमङ्करात् प्रशमङ्कराभ्याम् प्रशमङ्करेभ्यः
षष्ठीप्रशमङ्करस्य प्रशमङ्करयोः प्रशमङ्कराणाम्
सप्तमीप्रशमङ्करे प्रशमङ्करयोः प्रशमङ्करेषु

समास प्रशमङ्कर

अव्यय ॰प्रशमङ्करम् ॰प्रशमङ्करात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria