Declension table of ?praśaka

Deva

MasculineSingularDualPlural
Nominativepraśakaḥ praśakau praśakāḥ
Vocativepraśaka praśakau praśakāḥ
Accusativepraśakam praśakau praśakān
Instrumentalpraśakena praśakābhyām praśakaiḥ praśakebhiḥ
Dativepraśakāya praśakābhyām praśakebhyaḥ
Ablativepraśakāt praśakābhyām praśakebhyaḥ
Genitivepraśakasya praśakayoḥ praśakānām
Locativepraśake praśakayoḥ praśakeṣu

Compound praśaka -

Adverb -praśakam -praśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria