सुबन्तावली ?प्रशक

Roma

पुमान्एकद्विबहु
प्रथमाप्रशकः प्रशकौ प्रशकाः
सम्बोधनम्प्रशक प्रशकौ प्रशकाः
द्वितीयाप्रशकम् प्रशकौ प्रशकान्
तृतीयाप्रशकेन प्रशकाभ्याम् प्रशकैः प्रशकेभिः
चतुर्थीप्रशकाय प्रशकाभ्याम् प्रशकेभ्यः
पञ्चमीप्रशकात् प्रशकाभ्याम् प्रशकेभ्यः
षष्ठीप्रशकस्य प्रशकयोः प्रशकानाम्
सप्तमीप्रशके प्रशकयोः प्रशकेषु

समास प्रशक

अव्यय ॰प्रशकम् ॰प्रशकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria