Declension table of ?praśāntorja

Deva

MasculineSingularDualPlural
Nominativepraśāntorjaḥ praśāntorjau praśāntorjāḥ
Vocativepraśāntorja praśāntorjau praśāntorjāḥ
Accusativepraśāntorjam praśāntorjau praśāntorjān
Instrumentalpraśāntorjena praśāntorjābhyām praśāntorjaiḥ praśāntorjebhiḥ
Dativepraśāntorjāya praśāntorjābhyām praśāntorjebhyaḥ
Ablativepraśāntorjāt praśāntorjābhyām praśāntorjebhyaḥ
Genitivepraśāntorjasya praśāntorjayoḥ praśāntorjānām
Locativepraśāntorje praśāntorjayoḥ praśāntorjeṣu

Compound praśāntorja -

Adverb -praśāntorjam -praśāntorjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria