सुबन्तावली ?प्रशान्तोर्ज

Roma

पुमान्एकद्विबहु
प्रथमाप्रशान्तोर्जः प्रशान्तोर्जौ प्रशान्तोर्जाः
सम्बोधनम्प्रशान्तोर्ज प्रशान्तोर्जौ प्रशान्तोर्जाः
द्वितीयाप्रशान्तोर्जम् प्रशान्तोर्जौ प्रशान्तोर्जान्
तृतीयाप्रशान्तोर्जेन प्रशान्तोर्जाभ्याम् प्रशान्तोर्जैः प्रशान्तोर्जेभिः
चतुर्थीप्रशान्तोर्जाय प्रशान्तोर्जाभ्याम् प्रशान्तोर्जेभ्यः
पञ्चमीप्रशान्तोर्जात् प्रशान्तोर्जाभ्याम् प्रशान्तोर्जेभ्यः
षष्ठीप्रशान्तोर्जस्य प्रशान्तोर्जयोः प्रशान्तोर्जानाम्
सप्तमीप्रशान्तोर्जे प्रशान्तोर्जयोः प्रशान्तोर्जेषु

समास प्रशान्तोर्ज

अव्यय ॰प्रशान्तोर्जम् ॰प्रशान्तोर्जात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria