Declension table of ?praśāntacittā

Deva

FeminineSingularDualPlural
Nominativepraśāntacittā praśāntacitte praśāntacittāḥ
Vocativepraśāntacitte praśāntacitte praśāntacittāḥ
Accusativepraśāntacittām praśāntacitte praśāntacittāḥ
Instrumentalpraśāntacittayā praśāntacittābhyām praśāntacittābhiḥ
Dativepraśāntacittāyai praśāntacittābhyām praśāntacittābhyaḥ
Ablativepraśāntacittāyāḥ praśāntacittābhyām praśāntacittābhyaḥ
Genitivepraśāntacittāyāḥ praśāntacittayoḥ praśāntacittānām
Locativepraśāntacittāyām praśāntacittayoḥ praśāntacittāsu

Adverb -praśāntacittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria