सुबन्तावली ?प्रशान्तचित्ता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रशान्तचित्ता प्रशान्तचित्ते प्रशान्तचित्ताः
सम्बोधनम्प्रशान्तचित्ते प्रशान्तचित्ते प्रशान्तचित्ताः
द्वितीयाप्रशान्तचित्ताम् प्रशान्तचित्ते प्रशान्तचित्ताः
तृतीयाप्रशान्तचित्तया प्रशान्तचित्ताभ्याम् प्रशान्तचित्ताभिः
चतुर्थीप्रशान्तचित्तायै प्रशान्तचित्ताभ्याम् प्रशान्तचित्ताभ्यः
पञ्चमीप्रशान्तचित्तायाः प्रशान्तचित्ताभ्याम् प्रशान्तचित्ताभ्यः
षष्ठीप्रशान्तचित्तायाः प्रशान्तचित्तयोः प्रशान्तचित्तानाम्
सप्तमीप्रशान्तचित्तायाम् प्रशान्तचित्तयोः प्रशान्तचित्तासु

अव्यय ॰प्रशान्तचित्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria