Declension table of ?praśāntaceṣṭa

Deva

MasculineSingularDualPlural
Nominativepraśāntaceṣṭaḥ praśāntaceṣṭau praśāntaceṣṭāḥ
Vocativepraśāntaceṣṭa praśāntaceṣṭau praśāntaceṣṭāḥ
Accusativepraśāntaceṣṭam praśāntaceṣṭau praśāntaceṣṭān
Instrumentalpraśāntaceṣṭena praśāntaceṣṭābhyām praśāntaceṣṭaiḥ praśāntaceṣṭebhiḥ
Dativepraśāntaceṣṭāya praśāntaceṣṭābhyām praśāntaceṣṭebhyaḥ
Ablativepraśāntaceṣṭāt praśāntaceṣṭābhyām praśāntaceṣṭebhyaḥ
Genitivepraśāntaceṣṭasya praśāntaceṣṭayoḥ praśāntaceṣṭānām
Locativepraśāntaceṣṭe praśāntaceṣṭayoḥ praśāntaceṣṭeṣu

Compound praśāntaceṣṭa -

Adverb -praśāntaceṣṭam -praśāntaceṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria