सुबन्तावली ?प्रशान्तचेष्ट

Roma

पुमान्एकद्विबहु
प्रथमाप्रशान्तचेष्टः प्रशान्तचेष्टौ प्रशान्तचेष्टाः
सम्बोधनम्प्रशान्तचेष्ट प्रशान्तचेष्टौ प्रशान्तचेष्टाः
द्वितीयाप्रशान्तचेष्टम् प्रशान्तचेष्टौ प्रशान्तचेष्टान्
तृतीयाप्रशान्तचेष्टेन प्रशान्तचेष्टाभ्याम् प्रशान्तचेष्टैः प्रशान्तचेष्टेभिः
चतुर्थीप्रशान्तचेष्टाय प्रशान्तचेष्टाभ्याम् प्रशान्तचेष्टेभ्यः
पञ्चमीप्रशान्तचेष्टात् प्रशान्तचेष्टाभ्याम् प्रशान्तचेष्टेभ्यः
षष्ठीप्रशान्तचेष्टस्य प्रशान्तचेष्टयोः प्रशान्तचेष्टानाम्
सप्तमीप्रशान्तचेष्टे प्रशान्तचेष्टयोः प्रशान्तचेष्टेषु

समास प्रशान्तचेष्ट

अव्यय ॰प्रशान्तचेष्टम् ॰प्रशान्तचेष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria