Declension table of ?praśāntacārin

Deva

MasculineSingularDualPlural
Nominativepraśāntacārī praśāntacāriṇau praśāntacāriṇaḥ
Vocativepraśāntacārin praśāntacāriṇau praśāntacāriṇaḥ
Accusativepraśāntacāriṇam praśāntacāriṇau praśāntacāriṇaḥ
Instrumentalpraśāntacāriṇā praśāntacāribhyām praśāntacāribhiḥ
Dativepraśāntacāriṇe praśāntacāribhyām praśāntacāribhyaḥ
Ablativepraśāntacāriṇaḥ praśāntacāribhyām praśāntacāribhyaḥ
Genitivepraśāntacāriṇaḥ praśāntacāriṇoḥ praśāntacāriṇām
Locativepraśāntacāriṇi praśāntacāriṇoḥ praśāntacāriṣu

Compound praśāntacāri -

Adverb -praśāntacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria