सुबन्तावली ?प्रशान्तचारिन्

Roma

पुमान्एकद्विबहु
प्रथमाप्रशान्तचारी प्रशान्तचारिणौ प्रशान्तचारिणः
सम्बोधनम्प्रशान्तचारिन् प्रशान्तचारिणौ प्रशान्तचारिणः
द्वितीयाप्रशान्तचारिणम् प्रशान्तचारिणौ प्रशान्तचारिणः
तृतीयाप्रशान्तचारिणा प्रशान्तचारिभ्याम् प्रशान्तचारिभिः
चतुर्थीप्रशान्तचारिणे प्रशान्तचारिभ्याम् प्रशान्तचारिभ्यः
पञ्चमीप्रशान्तचारिणः प्रशान्तचारिभ्याम् प्रशान्तचारिभ्यः
षष्ठीप्रशान्तचारिणः प्रशान्तचारिणोः प्रशान्तचारिणाम्
सप्तमीप्रशान्तचारिणि प्रशान्तचारिणोः प्रशान्तचारिषु

समास प्रशान्तचारि

अव्यय ॰प्रशान्तचारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria