Declension table of praśānta

Deva

NeuterSingularDualPlural
Nominativepraśāntam praśānte praśāntāni
Vocativepraśānta praśānte praśāntāni
Accusativepraśāntam praśānte praśāntāni
Instrumentalpraśāntena praśāntābhyām praśāntaiḥ
Dativepraśāntāya praśāntābhyām praśāntebhyaḥ
Ablativepraśāntāt praśāntābhyām praśāntebhyaḥ
Genitivepraśāntasya praśāntayoḥ praśāntānām
Locativepraśānte praśāntayoḥ praśānteṣu

Compound praśānta -

Adverb -praśāntam -praśāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria