Declension table of praśākha

Deva

NeuterSingularDualPlural
Nominativepraśākham praśākhe praśākhāni
Vocativepraśākha praśākhe praśākhāni
Accusativepraśākham praśākhe praśākhāni
Instrumentalpraśākhena praśākhābhyām praśākhaiḥ
Dativepraśākhāya praśākhābhyām praśākhebhyaḥ
Ablativepraśākhāt praśākhābhyām praśākhebhyaḥ
Genitivepraśākhasya praśākhayoḥ praśākhānām
Locativepraśākhe praśākhayoḥ praśākheṣu

Compound praśākha -

Adverb -praśākham -praśākhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria