Declension table of prayojaka

Deva

MasculineSingularDualPlural
Nominativeprayojakaḥ prayojakau prayojakāḥ
Vocativeprayojaka prayojakau prayojakāḥ
Accusativeprayojakam prayojakau prayojakān
Instrumentalprayojakena prayojakābhyām prayojakaiḥ prayojakebhiḥ
Dativeprayojakāya prayojakābhyām prayojakebhyaḥ
Ablativeprayojakāt prayojakābhyām prayojakebhyaḥ
Genitiveprayojakasya prayojakayoḥ prayojakānām
Locativeprayojake prayojakayoḥ prayojakeṣu

Compound prayojaka -

Adverb -prayojakam -prayojakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria