Declension table of prayata

Deva

NeuterSingularDualPlural
Nominativeprayatam prayate prayatāni
Vocativeprayata prayate prayatāni
Accusativeprayatam prayate prayatāni
Instrumentalprayatena prayatābhyām prayataiḥ
Dativeprayatāya prayatābhyām prayatebhyaḥ
Ablativeprayatāt prayatābhyām prayatebhyaḥ
Genitiveprayatasya prayatayoḥ prayatānām
Locativeprayate prayatayoḥ prayateṣu

Compound prayata -

Adverb -prayatam -prayatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria