Declension table of ?prayāgabhaya

Deva

MasculineSingularDualPlural
Nominativeprayāgabhayaḥ prayāgabhayau prayāgabhayāḥ
Vocativeprayāgabhaya prayāgabhayau prayāgabhayāḥ
Accusativeprayāgabhayam prayāgabhayau prayāgabhayān
Instrumentalprayāgabhayeṇa prayāgabhayābhyām prayāgabhayaiḥ prayāgabhayebhiḥ
Dativeprayāgabhayāya prayāgabhayābhyām prayāgabhayebhyaḥ
Ablativeprayāgabhayāt prayāgabhayābhyām prayāgabhayebhyaḥ
Genitiveprayāgabhayasya prayāgabhayayoḥ prayāgabhayāṇām
Locativeprayāgabhaye prayāgabhayayoḥ prayāgabhayeṣu

Compound prayāgabhaya -

Adverb -prayāgabhayam -prayāgabhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria