सुबन्तावली ?प्रयागभय

Roma

पुमान्एकद्विबहु
प्रथमाप्रयागभयः प्रयागभयौ प्रयागभयाः
सम्बोधनम्प्रयागभय प्रयागभयौ प्रयागभयाः
द्वितीयाप्रयागभयम् प्रयागभयौ प्रयागभयान्
तृतीयाप्रयागभयेण प्रयागभयाभ्याम् प्रयागभयैः प्रयागभयेभिः
चतुर्थीप्रयागभयाय प्रयागभयाभ्याम् प्रयागभयेभ्यः
पञ्चमीप्रयागभयात् प्रयागभयाभ्याम् प्रयागभयेभ्यः
षष्ठीप्रयागभयस्य प्रयागभययोः प्रयागभयाणाम्
सप्तमीप्रयागभये प्रयागभययोः प्रयागभयेषु

समास प्रयागभय

अव्यय ॰प्रयागभयम् ॰प्रयागभयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria