Declension table of pravyathita

Deva

NeuterSingularDualPlural
Nominativepravyathitam pravyathite pravyathitāni
Vocativepravyathita pravyathite pravyathitāni
Accusativepravyathitam pravyathite pravyathitāni
Instrumentalpravyathitena pravyathitābhyām pravyathitaiḥ
Dativepravyathitāya pravyathitābhyām pravyathitebhyaḥ
Ablativepravyathitāt pravyathitābhyām pravyathitebhyaḥ
Genitivepravyathitasya pravyathitayoḥ pravyathitānām
Locativepravyathite pravyathitayoḥ pravyathiteṣu

Compound pravyathita -

Adverb -pravyathitam -pravyathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria