Declension table of pravyāhṛta

Deva

MasculineSingularDualPlural
Nominativepravyāhṛtaḥ pravyāhṛtau pravyāhṛtāḥ
Vocativepravyāhṛta pravyāhṛtau pravyāhṛtāḥ
Accusativepravyāhṛtam pravyāhṛtau pravyāhṛtān
Instrumentalpravyāhṛtena pravyāhṛtābhyām pravyāhṛtaiḥ pravyāhṛtebhiḥ
Dativepravyāhṛtāya pravyāhṛtābhyām pravyāhṛtebhyaḥ
Ablativepravyāhṛtāt pravyāhṛtābhyām pravyāhṛtebhyaḥ
Genitivepravyāhṛtasya pravyāhṛtayoḥ pravyāhṛtānām
Locativepravyāhṛte pravyāhṛtayoḥ pravyāhṛteṣu

Compound pravyāhṛta -

Adverb -pravyāhṛtam -pravyāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria