Declension table of pravrājaka

Deva

MasculineSingularDualPlural
Nominativepravrājakaḥ pravrājakau pravrājakāḥ
Vocativepravrājaka pravrājakau pravrājakāḥ
Accusativepravrājakam pravrājakau pravrājakān
Instrumentalpravrājakena pravrājakābhyām pravrājakaiḥ pravrājakebhiḥ
Dativepravrājakāya pravrājakābhyām pravrājakebhyaḥ
Ablativepravrājakāt pravrājakābhyām pravrājakebhyaḥ
Genitivepravrājakasya pravrājakayoḥ pravrājakānām
Locativepravrājake pravrājakayoḥ pravrājakeṣu

Compound pravrājaka -

Adverb -pravrājakam -pravrājakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria