Declension table of ?pravivrājayiṣu

Deva

MasculineSingularDualPlural
Nominativepravivrājayiṣuḥ pravivrājayiṣū pravivrājayiṣavaḥ
Vocativepravivrājayiṣo pravivrājayiṣū pravivrājayiṣavaḥ
Accusativepravivrājayiṣum pravivrājayiṣū pravivrājayiṣūn
Instrumentalpravivrājayiṣuṇā pravivrājayiṣubhyām pravivrājayiṣubhiḥ
Dativepravivrājayiṣave pravivrājayiṣubhyām pravivrājayiṣubhyaḥ
Ablativepravivrājayiṣoḥ pravivrājayiṣubhyām pravivrājayiṣubhyaḥ
Genitivepravivrājayiṣoḥ pravivrājayiṣvoḥ pravivrājayiṣūṇām
Locativepravivrājayiṣau pravivrājayiṣvoḥ pravivrājayiṣuṣu

Compound pravivrājayiṣu -

Adverb -pravivrājayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria