सुबन्तावली ?प्रविव्राजयिषु

Roma

पुमान्एकद्विबहु
प्रथमाप्रविव्राजयिषुः प्रविव्राजयिषू प्रविव्राजयिषवः
सम्बोधनम्प्रविव्राजयिषो प्रविव्राजयिषू प्रविव्राजयिषवः
द्वितीयाप्रविव्राजयिषुम् प्रविव्राजयिषू प्रविव्राजयिषून्
तृतीयाप्रविव्राजयिषुणा प्रविव्राजयिषुभ्याम् प्रविव्राजयिषुभिः
चतुर्थीप्रविव्राजयिषवे प्रविव्राजयिषुभ्याम् प्रविव्राजयिषुभ्यः
पञ्चमीप्रविव्राजयिषोः प्रविव्राजयिषुभ्याम् प्रविव्राजयिषुभ्यः
षष्ठीप्रविव्राजयिषोः प्रविव्राजयिष्वोः प्रविव्राजयिषूणाम्
सप्तमीप्रविव्राजयिषौ प्रविव्राजयिष्वोः प्रविव्राजयिषुषु

समास प्रविव्राजयिषु

अव्यय ॰प्रविव्राजयिषु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria