Declension table of praviviktacakṣus

Deva

MasculineSingularDualPlural
Nominativepraviviktacakṣuḥ praviviktacakṣuṣau praviviktacakṣuṣaḥ
Vocativepraviviktacakṣuḥ praviviktacakṣuṣau praviviktacakṣuṣaḥ
Accusativepraviviktacakṣuṣam praviviktacakṣuṣau praviviktacakṣuṣaḥ
Instrumentalpraviviktacakṣuṣā praviviktacakṣurbhyām praviviktacakṣurbhiḥ
Dativepraviviktacakṣuṣe praviviktacakṣurbhyām praviviktacakṣurbhyaḥ
Ablativepraviviktacakṣuṣaḥ praviviktacakṣurbhyām praviviktacakṣurbhyaḥ
Genitivepraviviktacakṣuṣaḥ praviviktacakṣuṣoḥ praviviktacakṣuṣām
Locativepraviviktacakṣuṣi praviviktacakṣuṣoḥ praviviktacakṣuḥṣu

Compound praviviktacakṣus -

Adverb -praviviktacakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria