Declension table of pravivikta

Deva

NeuterSingularDualPlural
Nominativepraviviktam pravivikte praviviktāni
Vocativepravivikta pravivikte praviviktāni
Accusativepraviviktam pravivikte praviviktāni
Instrumentalpraviviktena praviviktābhyām praviviktaiḥ
Dativepraviviktāya praviviktābhyām praviviktebhyaḥ
Ablativepraviviktāt praviviktābhyām praviviktebhyaḥ
Genitivepraviviktasya praviviktayoḥ praviviktānām
Locativepravivikte praviviktayoḥ pravivikteṣu

Compound pravivikta -

Adverb -praviviktam -praviviktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria