Declension table of pravitata

Deva

MasculineSingularDualPlural
Nominativepravitataḥ pravitatau pravitatāḥ
Vocativepravitata pravitatau pravitatāḥ
Accusativepravitatam pravitatau pravitatān
Instrumentalpravitatena pravitatābhyām pravitataiḥ pravitatebhiḥ
Dativepravitatāya pravitatābhyām pravitatebhyaḥ
Ablativepravitatāt pravitatābhyām pravitatebhyaḥ
Genitivepravitatasya pravitatayoḥ pravitatānām
Locativepravitate pravitatayoḥ pravitateṣu

Compound pravitata -

Adverb -pravitatam -pravitatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria