Declension table of ?pravisṛta

Deva

NeuterSingularDualPlural
Nominativepravisṛtam pravisṛte pravisṛtāni
Vocativepravisṛta pravisṛte pravisṛtāni
Accusativepravisṛtam pravisṛte pravisṛtāni
Instrumentalpravisṛtena pravisṛtābhyām pravisṛtaiḥ
Dativepravisṛtāya pravisṛtābhyām pravisṛtebhyaḥ
Ablativepravisṛtāt pravisṛtābhyām pravisṛtebhyaḥ
Genitivepravisṛtasya pravisṛtayoḥ pravisṛtānām
Locativepravisṛte pravisṛtayoḥ pravisṛteṣu

Compound pravisṛta -

Adverb -pravisṛtam -pravisṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria